Declension table of ?vaṅkhat

Deva

NeuterSingularDualPlural
Nominativevaṅkhat vaṅkhantī vaṅkhatī vaṅkhanti
Vocativevaṅkhat vaṅkhantī vaṅkhatī vaṅkhanti
Accusativevaṅkhat vaṅkhantī vaṅkhatī vaṅkhanti
Instrumentalvaṅkhatā vaṅkhadbhyām vaṅkhadbhiḥ
Dativevaṅkhate vaṅkhadbhyām vaṅkhadbhyaḥ
Ablativevaṅkhataḥ vaṅkhadbhyām vaṅkhadbhyaḥ
Genitivevaṅkhataḥ vaṅkhatoḥ vaṅkhatām
Locativevaṅkhati vaṅkhatoḥ vaṅkhatsu

Adverb -vaṅkhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria