Declension table of ?vaṅkhantī

Deva

FeminineSingularDualPlural
Nominativevaṅkhantī vaṅkhantyau vaṅkhantyaḥ
Vocativevaṅkhanti vaṅkhantyau vaṅkhantyaḥ
Accusativevaṅkhantīm vaṅkhantyau vaṅkhantīḥ
Instrumentalvaṅkhantyā vaṅkhantībhyām vaṅkhantībhiḥ
Dativevaṅkhantyai vaṅkhantībhyām vaṅkhantībhyaḥ
Ablativevaṅkhantyāḥ vaṅkhantībhyām vaṅkhantībhyaḥ
Genitivevaṅkhantyāḥ vaṅkhantyoḥ vaṅkhantīnām
Locativevaṅkhantyām vaṅkhantyoḥ vaṅkhantīṣu

Compound vaṅkhanti - vaṅkhantī -

Adverb -vaṅkhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria