Declension table of ?vaṅkhanīyā

Deva

FeminineSingularDualPlural
Nominativevaṅkhanīyā vaṅkhanīye vaṅkhanīyāḥ
Vocativevaṅkhanīye vaṅkhanīye vaṅkhanīyāḥ
Accusativevaṅkhanīyām vaṅkhanīye vaṅkhanīyāḥ
Instrumentalvaṅkhanīyayā vaṅkhanīyābhyām vaṅkhanīyābhiḥ
Dativevaṅkhanīyāyai vaṅkhanīyābhyām vaṅkhanīyābhyaḥ
Ablativevaṅkhanīyāyāḥ vaṅkhanīyābhyām vaṅkhanīyābhyaḥ
Genitivevaṅkhanīyāyāḥ vaṅkhanīyayoḥ vaṅkhanīyānām
Locativevaṅkhanīyāyām vaṅkhanīyayoḥ vaṅkhanīyāsu

Adverb -vaṅkhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria