Declension table of ?vaṅkhanīya

Deva

NeuterSingularDualPlural
Nominativevaṅkhanīyam vaṅkhanīye vaṅkhanīyāni
Vocativevaṅkhanīya vaṅkhanīye vaṅkhanīyāni
Accusativevaṅkhanīyam vaṅkhanīye vaṅkhanīyāni
Instrumentalvaṅkhanīyena vaṅkhanīyābhyām vaṅkhanīyaiḥ
Dativevaṅkhanīyāya vaṅkhanīyābhyām vaṅkhanīyebhyaḥ
Ablativevaṅkhanīyāt vaṅkhanīyābhyām vaṅkhanīyebhyaḥ
Genitivevaṅkhanīyasya vaṅkhanīyayoḥ vaṅkhanīyānām
Locativevaṅkhanīye vaṅkhanīyayoḥ vaṅkhanīyeṣu

Compound vaṅkhanīya -

Adverb -vaṅkhanīyam -vaṅkhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria