Declension table of ?vaṅkhanīya

Deva

MasculineSingularDualPlural
Nominativevaṅkhanīyaḥ vaṅkhanīyau vaṅkhanīyāḥ
Vocativevaṅkhanīya vaṅkhanīyau vaṅkhanīyāḥ
Accusativevaṅkhanīyam vaṅkhanīyau vaṅkhanīyān
Instrumentalvaṅkhanīyena vaṅkhanīyābhyām vaṅkhanīyaiḥ vaṅkhanīyebhiḥ
Dativevaṅkhanīyāya vaṅkhanīyābhyām vaṅkhanīyebhyaḥ
Ablativevaṅkhanīyāt vaṅkhanīyābhyām vaṅkhanīyebhyaḥ
Genitivevaṅkhanīyasya vaṅkhanīyayoḥ vaṅkhanīyānām
Locativevaṅkhanīye vaṅkhanīyayoḥ vaṅkhanīyeṣu

Compound vaṅkhanīya -

Adverb -vaṅkhanīyam -vaṅkhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria