Declension table of ?vaṅkhamāna

Deva

MasculineSingularDualPlural
Nominativevaṅkhamānaḥ vaṅkhamānau vaṅkhamānāḥ
Vocativevaṅkhamāna vaṅkhamānau vaṅkhamānāḥ
Accusativevaṅkhamānam vaṅkhamānau vaṅkhamānān
Instrumentalvaṅkhamānena vaṅkhamānābhyām vaṅkhamānaiḥ vaṅkhamānebhiḥ
Dativevaṅkhamānāya vaṅkhamānābhyām vaṅkhamānebhyaḥ
Ablativevaṅkhamānāt vaṅkhamānābhyām vaṅkhamānebhyaḥ
Genitivevaṅkhamānasya vaṅkhamānayoḥ vaṅkhamānānām
Locativevaṅkhamāne vaṅkhamānayoḥ vaṅkhamāneṣu

Compound vaṅkhamāna -

Adverb -vaṅkhamānam -vaṅkhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria