Declension table of ?vaṅkat

Deva

MasculineSingularDualPlural
Nominativevaṅkan vaṅkantau vaṅkantaḥ
Vocativevaṅkan vaṅkantau vaṅkantaḥ
Accusativevaṅkantam vaṅkantau vaṅkataḥ
Instrumentalvaṅkatā vaṅkadbhyām vaṅkadbhiḥ
Dativevaṅkate vaṅkadbhyām vaṅkadbhyaḥ
Ablativevaṅkataḥ vaṅkadbhyām vaṅkadbhyaḥ
Genitivevaṅkataḥ vaṅkatoḥ vaṅkatām
Locativevaṅkati vaṅkatoḥ vaṅkatsu

Compound vaṅkat -

Adverb -vaṅkantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria