Declension table of ?vaṅgya

Deva

NeuterSingularDualPlural
Nominativevaṅgyam vaṅgye vaṅgyāni
Vocativevaṅgya vaṅgye vaṅgyāni
Accusativevaṅgyam vaṅgye vaṅgyāni
Instrumentalvaṅgyena vaṅgyābhyām vaṅgyaiḥ
Dativevaṅgyāya vaṅgyābhyām vaṅgyebhyaḥ
Ablativevaṅgyāt vaṅgyābhyām vaṅgyebhyaḥ
Genitivevaṅgyasya vaṅgyayoḥ vaṅgyānām
Locativevaṅgye vaṅgyayoḥ vaṅgyeṣu

Compound vaṅgya -

Adverb -vaṅgyam -vaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria