Declension table of ?vaṅgya

Deva

MasculineSingularDualPlural
Nominativevaṅgyaḥ vaṅgyau vaṅgyāḥ
Vocativevaṅgya vaṅgyau vaṅgyāḥ
Accusativevaṅgyam vaṅgyau vaṅgyān
Instrumentalvaṅgyena vaṅgyābhyām vaṅgyaiḥ vaṅgyebhiḥ
Dativevaṅgyāya vaṅgyābhyām vaṅgyebhyaḥ
Ablativevaṅgyāt vaṅgyābhyām vaṅgyebhyaḥ
Genitivevaṅgyasya vaṅgyayoḥ vaṅgyānām
Locativevaṅgye vaṅgyayoḥ vaṅgyeṣu

Compound vaṅgya -

Adverb -vaṅgyam -vaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria