Declension table of ?vaṅgitavya

Deva

NeuterSingularDualPlural
Nominativevaṅgitavyam vaṅgitavye vaṅgitavyāni
Vocativevaṅgitavya vaṅgitavye vaṅgitavyāni
Accusativevaṅgitavyam vaṅgitavye vaṅgitavyāni
Instrumentalvaṅgitavyena vaṅgitavyābhyām vaṅgitavyaiḥ
Dativevaṅgitavyāya vaṅgitavyābhyām vaṅgitavyebhyaḥ
Ablativevaṅgitavyāt vaṅgitavyābhyām vaṅgitavyebhyaḥ
Genitivevaṅgitavyasya vaṅgitavyayoḥ vaṅgitavyānām
Locativevaṅgitavye vaṅgitavyayoḥ vaṅgitavyeṣu

Compound vaṅgitavya -

Adverb -vaṅgitavyam -vaṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria