सुबन्तावली ?वङ्गिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावङ्गिष्यमाणः वङ्गिष्यमाणौ वङ्गिष्यमाणाः
सम्बोधनम्वङ्गिष्यमाण वङ्गिष्यमाणौ वङ्गिष्यमाणाः
द्वितीयावङ्गिष्यमाणम् वङ्गिष्यमाणौ वङ्गिष्यमाणान्
तृतीयावङ्गिष्यमाणेन वङ्गिष्यमाणाभ्याम् वङ्गिष्यमाणैः वङ्गिष्यमाणेभिः
चतुर्थीवङ्गिष्यमाणाय वङ्गिष्यमाणाभ्याम् वङ्गिष्यमाणेभ्यः
पञ्चमीवङ्गिष्यमाणात् वङ्गिष्यमाणाभ्याम् वङ्गिष्यमाणेभ्यः
षष्ठीवङ्गिष्यमाणस्य वङ्गिष्यमाणयोः वङ्गिष्यमाणानाम्
सप्तमीवङ्गिष्यमाणे वङ्गिष्यमाणयोः वङ्गिष्यमाणेषु

समास वङ्गिष्यमाण

अव्यय ॰वङ्गिष्यमाणम् ॰वङ्गिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria