सुबन्तावली ?वङ्गेश्वररस

Roma

पुमान्एकद्विबहु
प्रथमावङ्गेश्वररसः वङ्गेश्वररसौ वङ्गेश्वररसाः
सम्बोधनम्वङ्गेश्वररस वङ्गेश्वररसौ वङ्गेश्वररसाः
द्वितीयावङ्गेश्वररसम् वङ्गेश्वररसौ वङ्गेश्वररसान्
तृतीयावङ्गेश्वररसेन वङ्गेश्वररसाभ्याम् वङ्गेश्वररसैः वङ्गेश्वररसेभिः
चतुर्थीवङ्गेश्वररसाय वङ्गेश्वररसाभ्याम् वङ्गेश्वररसेभ्यः
पञ्चमीवङ्गेश्वररसात् वङ्गेश्वररसाभ्याम् वङ्गेश्वररसेभ्यः
षष्ठीवङ्गेश्वररसस्य वङ्गेश्वररसयोः वङ्गेश्वररसानाम्
सप्तमीवङ्गेश्वररसे वङ्गेश्वररसयोः वङ्गेश्वररसेषु

समास वङ्गेश्वररस

अव्यय ॰वङ्गेश्वररसम् ॰वङ्गेश्वररसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria