सुबन्तावली वङ्गन

Roma

पुमान्एकद्विबहु
प्रथमावङ्गनः वङ्गनौ वङ्गनाः
सम्बोधनम्वङ्गन वङ्गनौ वङ्गनाः
द्वितीयावङ्गनम् वङ्गनौ वङ्गनान्
तृतीयावङ्गनेन वङ्गनाभ्याम् वङ्गनैः वङ्गनेभिः
चतुर्थीवङ्गनाय वङ्गनाभ्याम् वङ्गनेभ्यः
पञ्चमीवङ्गनात् वङ्गनाभ्याम् वङ्गनेभ्यः
षष्ठीवङ्गनस्य वङ्गनयोः वङ्गनानाम्
सप्तमीवङ्गने वङ्गनयोः वङ्गनेषु

समास वङ्गन

अव्यय ॰वङ्गनम् ॰वङ्गनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria