Declension table of ?vaṅgāla

Deva

MasculineSingularDualPlural
Nominativevaṅgālaḥ vaṅgālau vaṅgālāḥ
Vocativevaṅgāla vaṅgālau vaṅgālāḥ
Accusativevaṅgālam vaṅgālau vaṅgālān
Instrumentalvaṅgālena vaṅgālābhyām vaṅgālaiḥ vaṅgālebhiḥ
Dativevaṅgālāya vaṅgālābhyām vaṅgālebhyaḥ
Ablativevaṅgālāt vaṅgālābhyām vaṅgālebhyaḥ
Genitivevaṅgālasya vaṅgālayoḥ vaṅgālānām
Locativevaṅgāle vaṅgālayoḥ vaṅgāleṣu

Compound vaṅgāla -

Adverb -vaṅgālam -vaṅgālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria