Declension table of vadya

Deva

NeuterSingularDualPlural
Nominativevadyam vadye vadyāni
Vocativevadya vadye vadyāni
Accusativevadyam vadye vadyāni
Instrumentalvadyena vadyābhyām vadyaiḥ
Dativevadyāya vadyābhyām vadyebhyaḥ
Ablativevadyāt vadyābhyām vadyebhyaḥ
Genitivevadyasya vadyayoḥ vadyānām
Locativevadye vadyayoḥ vadyeṣu

Compound vadya -

Adverb -vadyam -vadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria