Declension table of ?vaditavatī

Deva

FeminineSingularDualPlural
Nominativevaditavatī vaditavatyau vaditavatyaḥ
Vocativevaditavati vaditavatyau vaditavatyaḥ
Accusativevaditavatīm vaditavatyau vaditavatīḥ
Instrumentalvaditavatyā vaditavatībhyām vaditavatībhiḥ
Dativevaditavatyai vaditavatībhyām vaditavatībhyaḥ
Ablativevaditavatyāḥ vaditavatībhyām vaditavatībhyaḥ
Genitivevaditavatyāḥ vaditavatyoḥ vaditavatīnām
Locativevaditavatyām vaditavatyoḥ vaditavatīṣu

Compound vaditavati - vaditavatī -

Adverb -vaditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria