Declension table of ?vaditavat

Deva

NeuterSingularDualPlural
Nominativevaditavat vaditavantī vaditavatī vaditavanti
Vocativevaditavat vaditavantī vaditavatī vaditavanti
Accusativevaditavat vaditavantī vaditavatī vaditavanti
Instrumentalvaditavatā vaditavadbhyām vaditavadbhiḥ
Dativevaditavate vaditavadbhyām vaditavadbhyaḥ
Ablativevaditavataḥ vaditavadbhyām vaditavadbhyaḥ
Genitivevaditavataḥ vaditavatoḥ vaditavatām
Locativevaditavati vaditavatoḥ vaditavatsu

Adverb -vaditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria