Declension table of ?vaditā

Deva

FeminineSingularDualPlural
Nominativevaditā vadite vaditāḥ
Vocativevadite vadite vaditāḥ
Accusativevaditām vadite vaditāḥ
Instrumentalvaditayā vaditābhyām vaditābhiḥ
Dativevaditāyai vaditābhyām vaditābhyaḥ
Ablativevaditāyāḥ vaditābhyām vaditābhyaḥ
Genitivevaditāyāḥ vaditayoḥ vaditānām
Locativevaditāyām vaditayoḥ vaditāsu

Adverb -vaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria