Declension table of ?vadita

Deva

NeuterSingularDualPlural
Nominativevaditam vadite vaditāni
Vocativevadita vadite vaditāni
Accusativevaditam vadite vaditāni
Instrumentalvaditena vaditābhyām vaditaiḥ
Dativevaditāya vaditābhyām vaditebhyaḥ
Ablativevaditāt vaditābhyām vaditebhyaḥ
Genitivevaditasya vaditayoḥ vaditānām
Locativevadite vaditayoḥ vaditeṣu

Compound vadita -

Adverb -vaditam -vaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria