Declension table of ?vadita

Deva

MasculineSingularDualPlural
Nominativevaditaḥ vaditau vaditāḥ
Vocativevadita vaditau vaditāḥ
Accusativevaditam vaditau vaditān
Instrumentalvaditena vaditābhyām vaditaiḥ vaditebhiḥ
Dativevaditāya vaditābhyām vaditebhyaḥ
Ablativevaditāt vaditābhyām vaditebhyaḥ
Genitivevaditasya vaditayoḥ vaditānām
Locativevadite vaditayoḥ vaditeṣu

Compound vadita -

Adverb -vaditam -vaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria