Declension table of ?vadiṣyat

Deva

NeuterSingularDualPlural
Nominativevadiṣyat vadiṣyantī vadiṣyatī vadiṣyanti
Vocativevadiṣyat vadiṣyantī vadiṣyatī vadiṣyanti
Accusativevadiṣyat vadiṣyantī vadiṣyatī vadiṣyanti
Instrumentalvadiṣyatā vadiṣyadbhyām vadiṣyadbhiḥ
Dativevadiṣyate vadiṣyadbhyām vadiṣyadbhyaḥ
Ablativevadiṣyataḥ vadiṣyadbhyām vadiṣyadbhyaḥ
Genitivevadiṣyataḥ vadiṣyatoḥ vadiṣyatām
Locativevadiṣyati vadiṣyatoḥ vadiṣyatsu

Adverb -vadiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria