Declension table of ?vadiṣyat

Deva

MasculineSingularDualPlural
Nominativevadiṣyan vadiṣyantau vadiṣyantaḥ
Vocativevadiṣyan vadiṣyantau vadiṣyantaḥ
Accusativevadiṣyantam vadiṣyantau vadiṣyataḥ
Instrumentalvadiṣyatā vadiṣyadbhyām vadiṣyadbhiḥ
Dativevadiṣyate vadiṣyadbhyām vadiṣyadbhyaḥ
Ablativevadiṣyataḥ vadiṣyadbhyām vadiṣyadbhyaḥ
Genitivevadiṣyataḥ vadiṣyatoḥ vadiṣyatām
Locativevadiṣyati vadiṣyatoḥ vadiṣyatsu

Compound vadiṣyat -

Adverb -vadiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria