Declension table of ?vadiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevadiṣyamāṇā vadiṣyamāṇe vadiṣyamāṇāḥ
Vocativevadiṣyamāṇe vadiṣyamāṇe vadiṣyamāṇāḥ
Accusativevadiṣyamāṇām vadiṣyamāṇe vadiṣyamāṇāḥ
Instrumentalvadiṣyamāṇayā vadiṣyamāṇābhyām vadiṣyamāṇābhiḥ
Dativevadiṣyamāṇāyai vadiṣyamāṇābhyām vadiṣyamāṇābhyaḥ
Ablativevadiṣyamāṇāyāḥ vadiṣyamāṇābhyām vadiṣyamāṇābhyaḥ
Genitivevadiṣyamāṇāyāḥ vadiṣyamāṇayoḥ vadiṣyamāṇānām
Locativevadiṣyamāṇāyām vadiṣyamāṇayoḥ vadiṣyamāṇāsu

Adverb -vadiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria