Declension table of ?vadiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevadiṣyamāṇaḥ vadiṣyamāṇau vadiṣyamāṇāḥ
Vocativevadiṣyamāṇa vadiṣyamāṇau vadiṣyamāṇāḥ
Accusativevadiṣyamāṇam vadiṣyamāṇau vadiṣyamāṇān
Instrumentalvadiṣyamāṇena vadiṣyamāṇābhyām vadiṣyamāṇaiḥ vadiṣyamāṇebhiḥ
Dativevadiṣyamāṇāya vadiṣyamāṇābhyām vadiṣyamāṇebhyaḥ
Ablativevadiṣyamāṇāt vadiṣyamāṇābhyām vadiṣyamāṇebhyaḥ
Genitivevadiṣyamāṇasya vadiṣyamāṇayoḥ vadiṣyamāṇānām
Locativevadiṣyamāṇe vadiṣyamāṇayoḥ vadiṣyamāṇeṣu

Compound vadiṣyamāṇa -

Adverb -vadiṣyamāṇam -vadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria