The Sanskrit Grammarian: Declension |
---|
Declension table of vadhū |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vadhūḥ | vadhvau | vadhvā | vadhvaḥ |
Vocative | vadhu | vadhvau | vadhvā | vadhvaḥ |
Accusative | vadhvam | vadhūm | vadhvau | vadhvā | vadhvaḥ | vadhūḥ |
Instrumental | vadhvā | vadhūbhyām | vadhūbhiḥ |
Dative | vadhvai | vadhve | vadhūbhyām | vadhūbhyaḥ |
Ablative | vadhvāḥ | vadhvaḥ | vadhūbhyām | vadhūbhyaḥ |
Genitive | vadhvāḥ | vadhvaḥ | vadhvoḥ | vadhūnām |
Locative | vadhvi | vadhvām | vadhvoḥ | vadhūṣu |