सुबन्तावली ?वधस्नु आ

Roma

स्त्रीएकद्विबहु
प्रथमावधस्नु आ वधस्नु ए वधस्नु आः
सम्बोधनम्वधस्नु ए वधस्नु ए वधस्नु आः
द्वितीयावधस्नु आम् वधस्नु ए वधस्नु आः
तृतीयावधस्नु अया वधस्नु आभ्याम् वधस्नु आभिः
चतुर्थीवधस्नु आयै वधस्नु आभ्याम् वधस्नु आभ्यः
पञ्चमीवधस्नु आयाः वधस्नु आभ्याम् वधस्नु आभ्यः
षष्ठीवधस्नु आयाः वधस्नु अयोः वधस्नु आनाम्
सप्तमीवधस्नु आयाम् वधस्नु अयोः वधस्नु आसु

अव्यय ॰वधस्नु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria