सुबन्तावली ?वधक्षम

Roma

पुमान्एकद्विबहु
प्रथमावधक्षमः वधक्षमौ वधक्षमाः
सम्बोधनम्वधक्षम वधक्षमौ वधक्षमाः
द्वितीयावधक्षमम् वधक्षमौ वधक्षमान्
तृतीयावधक्षमेण वधक्षमाभ्याम् वधक्षमैः वधक्षमेभिः
चतुर्थीवधक्षमाय वधक्षमाभ्याम् वधक्षमेभ्यः
पञ्चमीवधक्षमात् वधक्षमाभ्याम् वधक्षमेभ्यः
षष्ठीवधक्षमस्य वधक्षमयोः वधक्षमाणाम्
सप्तमीवधक्षमे वधक्षमयोः वधक्षमेषु

समास वधक्षम

अव्यय ॰वधक्षमम् ॰वधक्षमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria