Declension table of ?vadat

Deva

NeuterSingularDualPlural
Nominativevadat vadantī vadatī vadanti
Vocativevadat vadantī vadatī vadanti
Accusativevadat vadantī vadatī vadanti
Instrumentalvadatā vadadbhyām vadadbhiḥ
Dativevadate vadadbhyām vadadbhyaḥ
Ablativevadataḥ vadadbhyām vadadbhyaḥ
Genitivevadataḥ vadatoḥ vadatām
Locativevadati vadatoḥ vadatsu

Adverb -vadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria