Declension table of ?vadat

Deva

MasculineSingularDualPlural
Nominativevadan vadantau vadantaḥ
Vocativevadan vadantau vadantaḥ
Accusativevadantam vadantau vadataḥ
Instrumentalvadatā vadadbhyām vadadbhiḥ
Dativevadate vadadbhyām vadadbhyaḥ
Ablativevadataḥ vadadbhyām vadadbhyaḥ
Genitivevadataḥ vadatoḥ vadatām
Locativevadati vadatoḥ vadatsu

Compound vadat -

Adverb -vadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria