Declension table of ?vadantī

Deva

FeminineSingularDualPlural
Nominativevadantī vadantyau vadantyaḥ
Vocativevadanti vadantyau vadantyaḥ
Accusativevadantīm vadantyau vadantīḥ
Instrumentalvadantyā vadantībhyām vadantībhiḥ
Dativevadantyai vadantībhyām vadantībhyaḥ
Ablativevadantyāḥ vadantībhyām vadantībhyaḥ
Genitivevadantyāḥ vadantyoḥ vadantīnām
Locativevadantyām vadantyoḥ vadantīṣu

Compound vadanti - vadantī -

Adverb -vadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria