Declension table of ?vadanīya

Deva

NeuterSingularDualPlural
Nominativevadanīyam vadanīye vadanīyāni
Vocativevadanīya vadanīye vadanīyāni
Accusativevadanīyam vadanīye vadanīyāni
Instrumentalvadanīyena vadanīyābhyām vadanīyaiḥ
Dativevadanīyāya vadanīyābhyām vadanīyebhyaḥ
Ablativevadanīyāt vadanīyābhyām vadanīyebhyaḥ
Genitivevadanīyasya vadanīyayoḥ vadanīyānām
Locativevadanīye vadanīyayoḥ vadanīyeṣu

Compound vadanīya -

Adverb -vadanīyam -vadanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria