सुबन्तावली ?वदनदन्तुर

Roma

पुमान्एकद्विबहु
प्रथमावदनदन्तुरः वदनदन्तुरौ वदनदन्तुराः
सम्बोधनम्वदनदन्तुर वदनदन्तुरौ वदनदन्तुराः
द्वितीयावदनदन्तुरम् वदनदन्तुरौ वदनदन्तुरान्
तृतीयावदनदन्तुरेण वदनदन्तुराभ्याम् वदनदन्तुरैः वदनदन्तुरेभिः
चतुर्थीवदनदन्तुराय वदनदन्तुराभ्याम् वदनदन्तुरेभ्यः
पञ्चमीवदनदन्तुरात् वदनदन्तुराभ्याम् वदनदन्तुरेभ्यः
षष्ठीवदनदन्तुरस्य वदनदन्तुरयोः वदनदन्तुराणाम्
सप्तमीवदनदन्तुरे वदनदन्तुरयोः वदनदन्तुरेषु

समास वदनदन्तुर

अव्यय ॰वदनदन्तुरम् ॰वदनदन्तुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria