Declension table of ?vadamānā

Deva

FeminineSingularDualPlural
Nominativevadamānā vadamāne vadamānāḥ
Vocativevadamāne vadamāne vadamānāḥ
Accusativevadamānām vadamāne vadamānāḥ
Instrumentalvadamānayā vadamānābhyām vadamānābhiḥ
Dativevadamānāyai vadamānābhyām vadamānābhyaḥ
Ablativevadamānāyāḥ vadamānābhyām vadamānābhyaḥ
Genitivevadamānāyāḥ vadamānayoḥ vadamānānām
Locativevadamānāyām vadamānayoḥ vadamānāsu

Adverb -vadamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria