Declension table of ?vadamāna

Deva

NeuterSingularDualPlural
Nominativevadamānam vadamāne vadamānāni
Vocativevadamāna vadamāne vadamānāni
Accusativevadamānam vadamāne vadamānāni
Instrumentalvadamānena vadamānābhyām vadamānaiḥ
Dativevadamānāya vadamānābhyām vadamānebhyaḥ
Ablativevadamānāt vadamānābhyām vadamānebhyaḥ
Genitivevadamānasya vadamānayoḥ vadamānānām
Locativevadamāne vadamānayoḥ vadamāneṣu

Compound vadamāna -

Adverb -vadamānam -vadamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria