Declension table of ?vadamāna

Deva

MasculineSingularDualPlural
Nominativevadamānaḥ vadamānau vadamānāḥ
Vocativevadamāna vadamānau vadamānāḥ
Accusativevadamānam vadamānau vadamānān
Instrumentalvadamānena vadamānābhyām vadamānaiḥ vadamānebhiḥ
Dativevadamānāya vadamānābhyām vadamānebhyaḥ
Ablativevadamānāt vadamānābhyām vadamānebhyaḥ
Genitivevadamānasya vadamānayoḥ vadamānānām
Locativevadamāne vadamānayoḥ vadamāneṣu

Compound vadamāna -

Adverb -vadamānam -vadamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria