सुबन्तावली ?वचत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमावचत्रम् वचत्रे वचत्राणि
सम्बोधनम्वचत्र वचत्रे वचत्राणि
द्वितीयावचत्रम् वचत्रे वचत्राणि
तृतीयावचत्रेण वचत्राभ्याम् वचत्रैः
चतुर्थीवचत्राय वचत्राभ्याम् वचत्रेभ्यः
पञ्चमीवचत्रात् वचत्राभ्याम् वचत्रेभ्यः
षष्ठीवचत्रस्य वचत्रयोः वचत्राणाम्
सप्तमीवचत्रे वचत्रयोः वचत्रेषु

समास वचत्र

अव्यय ॰वचत्रम् ॰वचत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria