सुबन्तावली ?वचत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावचत् वचन्ती वचती वचन्ति
सम्बोधनम्वचत् वचन्ती वचती वचन्ति
द्वितीयावचत् वचन्ती वचती वचन्ति
तृतीयावचता वचद्भ्याम् वचद्भिः
चतुर्थीवचते वचद्भ्याम् वचद्भ्यः
पञ्चमीवचतः वचद्भ्याम् वचद्भ्यः
षष्ठीवचतः वचतोः वचताम्
सप्तमीवचति वचतोः वचत्सु

अव्यय ॰वचतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria