सुबन्तावली ?वचस्कर

Roma

पुमान्एकद्विबहु
प्रथमावचस्करः वचस्करौ वचस्कराः
सम्बोधनम्वचस्कर वचस्करौ वचस्कराः
द्वितीयावचस्करम् वचस्करौ वचस्करान्
तृतीयावचस्करेण वचस्कराभ्याम् वचस्करैः वचस्करेभिः
चतुर्थीवचस्कराय वचस्कराभ्याम् वचस्करेभ्यः
पञ्चमीवचस्करात् वचस्कराभ्याम् वचस्करेभ्यः
षष्ठीवचस्करस्य वचस्करयोः वचस्कराणाम्
सप्तमीवचस्करे वचस्करयोः वचस्करेषु

समास वचस्कर

अव्यय ॰वचस्करम् ॰वचस्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria