सुबन्तावली ?वचनता

Roma

स्त्रीएकद्विबहु
प्रथमावचनता वचनते वचनताः
सम्बोधनम्वचनते वचनते वचनताः
द्वितीयावचनताम् वचनते वचनताः
तृतीयावचनतया वचनताभ्याम् वचनताभिः
चतुर्थीवचनतायै वचनताभ्याम् वचनताभ्यः
पञ्चमीवचनतायाः वचनताभ्याम् वचनताभ्यः
षष्ठीवचनतायाः वचनतयोः वचनतानाम्
सप्तमीवचनतायाम् वचनतयोः वचनतासु

अव्यय ॰वचनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria