सुबन्तावली ?वचनसहाय

Roma

पुमान्एकद्विबहु
प्रथमावचनसहायः वचनसहायौ वचनसहायाः
सम्बोधनम्वचनसहाय वचनसहायौ वचनसहायाः
द्वितीयावचनसहायम् वचनसहायौ वचनसहायान्
तृतीयावचनसहायेन वचनसहायाभ्याम् वचनसहायैः वचनसहायेभिः
चतुर्थीवचनसहायाय वचनसहायाभ्याम् वचनसहायेभ्यः
पञ्चमीवचनसहायात् वचनसहायाभ्याम् वचनसहायेभ्यः
षष्ठीवचनसहायस्य वचनसहाययोः वचनसहायानाम्
सप्तमीवचनसहाये वचनसहाययोः वचनसहायेषु

समास वचनसहाय

अव्यय ॰वचनसहायम् ॰वचनसहायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria