सुबन्तावली ?वचनरचना

Roma

स्त्रीएकद्विबहु
प्रथमावचनरचना वचनरचने वचनरचनाः
सम्बोधनम्वचनरचने वचनरचने वचनरचनाः
द्वितीयावचनरचनाम् वचनरचने वचनरचनाः
तृतीयावचनरचनया वचनरचनाभ्याम् वचनरचनाभिः
चतुर्थीवचनरचनायै वचनरचनाभ्याम् वचनरचनाभ्यः
पञ्चमीवचनरचनायाः वचनरचनाभ्याम् वचनरचनाभ्यः
षष्ठीवचनरचनायाः वचनरचनयोः वचनरचनानाम्
सप्तमीवचनरचनायाम् वचनरचनयोः वचनरचनासु

अव्यय ॰वचनरचनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria