सुबन्तावली ?वचनकरी

Roma

स्त्रीएकद्विबहु
प्रथमावचनकरी वचनकर्यौ वचनकर्यः
सम्बोधनम्वचनकरि वचनकर्यौ वचनकर्यः
द्वितीयावचनकरीम् वचनकर्यौ वचनकरीः
तृतीयावचनकर्या वचनकरीभ्याम् वचनकरीभिः
चतुर्थीवचनकर्यै वचनकरीभ्याम् वचनकरीभ्यः
पञ्चमीवचनकर्याः वचनकरीभ्याम् वचनकरीभ्यः
षष्ठीवचनकर्याः वचनकर्योः वचनकरीणाम्
सप्तमीवचनकर्याम् वचनकर्योः वचनकरीषु

समास वचनकरि वचनकरी

अव्यय ॰वचनकरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria