सुबन्तावली ?वचनकार

Roma

पुमान्एकद्विबहु
प्रथमावचनकारः वचनकारौ वचनकाराः
सम्बोधनम्वचनकार वचनकारौ वचनकाराः
द्वितीयावचनकारम् वचनकारौ वचनकारान्
तृतीयावचनकारेण वचनकाराभ्याम् वचनकारैः वचनकारेभिः
चतुर्थीवचनकाराय वचनकाराभ्याम् वचनकारेभ्यः
पञ्चमीवचनकारात् वचनकाराभ्याम् वचनकारेभ्यः
षष्ठीवचनकारस्य वचनकारयोः वचनकाराणाम्
सप्तमीवचनकारे वचनकारयोः वचनकारेषु

समास वचनकार

अव्यय ॰वचनकारम् ॰वचनकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria