सुबन्तावली ?वचनगोचरा

Roma

स्त्रीएकद्विबहु
प्रथमावचनगोचरा वचनगोचरे वचनगोचराः
सम्बोधनम्वचनगोचरे वचनगोचरे वचनगोचराः
द्वितीयावचनगोचराम् वचनगोचरे वचनगोचराः
तृतीयावचनगोचरया वचनगोचराभ्याम् वचनगोचराभिः
चतुर्थीवचनगोचरायै वचनगोचराभ्याम् वचनगोचराभ्यः
पञ्चमीवचनगोचरायाः वचनगोचराभ्याम् वचनगोचराभ्यः
षष्ठीवचनगोचरायाः वचनगोचरयोः वचनगोचराणाम्
सप्तमीवचनगोचरायाम् वचनगोचरयोः वचनगोचरासु

अव्यय ॰वचनगोचरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria