सुबन्तावली ?वचनगोचर

Roma

नपुंसकम्एकद्विबहु
प्रथमावचनगोचरम् वचनगोचरे वचनगोचराणि
सम्बोधनम्वचनगोचर वचनगोचरे वचनगोचराणि
द्वितीयावचनगोचरम् वचनगोचरे वचनगोचराणि
तृतीयावचनगोचरेण वचनगोचराभ्याम् वचनगोचरैः
चतुर्थीवचनगोचराय वचनगोचराभ्याम् वचनगोचरेभ्यः
पञ्चमीवचनगोचरात् वचनगोचराभ्याम् वचनगोचरेभ्यः
षष्ठीवचनगोचरस्य वचनगोचरयोः वचनगोचराणाम्
सप्तमीवचनगोचरे वचनगोचरयोः वचनगोचरेषु

समास वचनगोचर

अव्यय ॰वचनगोचरम् ॰वचनगोचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria