Declension table of ?vabhritavya

Deva

NeuterSingularDualPlural
Nominativevabhritavyam vabhritavye vabhritavyāni
Vocativevabhritavya vabhritavye vabhritavyāni
Accusativevabhritavyam vabhritavye vabhritavyāni
Instrumentalvabhritavyena vabhritavyābhyām vabhritavyaiḥ
Dativevabhritavyāya vabhritavyābhyām vabhritavyebhyaḥ
Ablativevabhritavyāt vabhritavyābhyām vabhritavyebhyaḥ
Genitivevabhritavyasya vabhritavyayoḥ vabhritavyānām
Locativevabhritavye vabhritavyayoḥ vabhritavyeṣu

Compound vabhritavya -

Adverb -vabhritavyam -vabhritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria