Declension table of ?vabhritavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vabhritavatī | vabhritavatyau | vabhritavatyaḥ |
Vocative | vabhritavati | vabhritavatyau | vabhritavatyaḥ |
Accusative | vabhritavatīm | vabhritavatyau | vabhritavatīḥ |
Instrumental | vabhritavatyā | vabhritavatībhyām | vabhritavatībhiḥ |
Dative | vabhritavatyai | vabhritavatībhyām | vabhritavatībhyaḥ |
Ablative | vabhritavatyāḥ | vabhritavatībhyām | vabhritavatībhyaḥ |
Genitive | vabhritavatyāḥ | vabhritavatyoḥ | vabhritavatīnām |
Locative | vabhritavatyām | vabhritavatyoḥ | vabhritavatīṣu |