Declension table of ?vabhritavat

Deva

MasculineSingularDualPlural
Nominativevabhritavān vabhritavantau vabhritavantaḥ
Vocativevabhritavan vabhritavantau vabhritavantaḥ
Accusativevabhritavantam vabhritavantau vabhritavataḥ
Instrumentalvabhritavatā vabhritavadbhyām vabhritavadbhiḥ
Dativevabhritavate vabhritavadbhyām vabhritavadbhyaḥ
Ablativevabhritavataḥ vabhritavadbhyām vabhritavadbhyaḥ
Genitivevabhritavataḥ vabhritavatoḥ vabhritavatām
Locativevabhritavati vabhritavatoḥ vabhritavatsu

Compound vabhritavat -

Adverb -vabhritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria