Declension table of ?vabhritavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vabhritavān | vabhritavantau | vabhritavantaḥ |
Vocative | vabhritavan | vabhritavantau | vabhritavantaḥ |
Accusative | vabhritavantam | vabhritavantau | vabhritavataḥ |
Instrumental | vabhritavatā | vabhritavadbhyām | vabhritavadbhiḥ |
Dative | vabhritavate | vabhritavadbhyām | vabhritavadbhyaḥ |
Ablative | vabhritavataḥ | vabhritavadbhyām | vabhritavadbhyaḥ |
Genitive | vabhritavataḥ | vabhritavatoḥ | vabhritavatām |
Locative | vabhritavati | vabhritavatoḥ | vabhritavatsu |