Declension table of ?vabhrita

Deva

NeuterSingularDualPlural
Nominativevabhritam vabhrite vabhritāni
Vocativevabhrita vabhrite vabhritāni
Accusativevabhritam vabhrite vabhritāni
Instrumentalvabhritena vabhritābhyām vabhritaiḥ
Dativevabhritāya vabhritābhyām vabhritebhyaḥ
Ablativevabhritāt vabhritābhyām vabhritebhyaḥ
Genitivevabhritasya vabhritayoḥ vabhritānām
Locativevabhrite vabhritayoḥ vabhriteṣu

Compound vabhrita -

Adverb -vabhritam -vabhritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria