Declension table of ?vabhritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vabhritam | vabhrite | vabhritāni |
Vocative | vabhrita | vabhrite | vabhritāni |
Accusative | vabhritam | vabhrite | vabhritāni |
Instrumental | vabhritena | vabhritābhyām | vabhritaiḥ |
Dative | vabhritāya | vabhritābhyām | vabhritebhyaḥ |
Ablative | vabhritāt | vabhritābhyām | vabhritebhyaḥ |
Genitive | vabhritasya | vabhritayoḥ | vabhritānām |
Locative | vabhrite | vabhritayoḥ | vabhriteṣu |