Declension table of ?vabhrita

Deva

MasculineSingularDualPlural
Nominativevabhritaḥ vabhritau vabhritāḥ
Vocativevabhrita vabhritau vabhritāḥ
Accusativevabhritam vabhritau vabhritān
Instrumentalvabhritena vabhritābhyām vabhritaiḥ vabhritebhiḥ
Dativevabhritāya vabhritābhyām vabhritebhyaḥ
Ablativevabhritāt vabhritābhyām vabhritebhyaḥ
Genitivevabhritasya vabhritayoḥ vabhritānām
Locativevabhrite vabhritayoḥ vabhriteṣu

Compound vabhrita -

Adverb -vabhritam -vabhritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria