Declension table of ?vabhritaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vabhritaḥ | vabhritau | vabhritāḥ |
Vocative | vabhrita | vabhritau | vabhritāḥ |
Accusative | vabhritam | vabhritau | vabhritān |
Instrumental | vabhritena | vabhritābhyām | vabhritaiḥ vabhritebhiḥ |
Dative | vabhritāya | vabhritābhyām | vabhritebhyaḥ |
Ablative | vabhritāt | vabhritābhyām | vabhritebhyaḥ |
Genitive | vabhritasya | vabhritayoḥ | vabhritānām |
Locative | vabhrite | vabhritayoḥ | vabhriteṣu |